brother |
bhrātṛ |
bhrātṛ |
brother's daughter |
bhrātriyā, putrī, duhitṛ, sutā |
bhrātriyā |
brother's son |
bhrātriya, suta, sūnu, bhrātṛvya, putra |
bhrātriya |
brother's wife |
bhrātṛjāyā |
bhrātṛ-jāyā |
daughter |
putrī, duhitṛ |
putrī, duhitṛ |
daughter's daughter |
dauhitrī |
dauhitrī |
daughter's husband |
jāmātṛ |
jāmātṛ |
daughter's son |
dauhitra |
dauhitra |
father |
pitā, tāta, pitṛ |
pitā, tāta, pitṛ |
father's brother |
tāta, pitṛ, pitṛvya |
tāta, pitṛ, pitṛvya |
father's brother's daughter |
bhaginī, pitrvyaputrī, svasṛ |
bhaginī, pitrvyaputrī, svasṛ |
father's brother's son |
bhrātṛ, pitrvyaputra |
bhrātṛ, pitrvyaputra |
father's brother's wife |
pitrvyā |
pitrvyā |
father's brother's older daughter |
bhaginī, pitrvyaputrī, svasṛ |
bhaginī, pitrvyaputrī, svasṛ |
father's brother's older son |
bhrātṛ, pitrvyaputra |
bhrātṛ, pitrvyaputra |
father's brother's younger daughter |
bhaginī, pitrvyaputrī, svasṛ |
bhaginī, pitrvyaputrī, svasṛ |
father's brother's younger son |
bhrātṛ, pitrvyaputra |
bhrātṛ, pitrvyaputra |
father's father |
tātamaha, pitāmaha |
tātamaha, pitāmaha |
father's mother |
pitāmahī |
pitāmahī |
father's sister |
pitṛṣvasṛ |
pitṛṣvasṛ |
father's sister's daughter |
bhaginī, svasṛ, pitṛṣvasrīya, paitṛṣvaseyī |
bhaginī, svasṛ, pitṛṣvasrīya, paitṛṣvaseyī |
father's sister's son |
paitṛṣvasrīya, paitṛṣvaseya, bhrātṛ, pitṛṣvasrīya |
paitṛṣvasrīya, paitṛṣvaseya, bhrātṛ, pitṛṣvasrīya |
father's sisters's older daughter |
bhaginī, svasṛ, pitṛṣvasrīya, paitṛṣvaseyī |
bhaginī, svasṛ, pitṛṣvasrīya, paitṛṣvaseyī |
father's sisters's older son |
paitṛṣvasrīya, paitṛṣvaseya, bhrātṛ, pitṛṣvasrīya |
paitṛṣvasrīya, paitṛṣvaseya, bhrātṛ, pitṛṣvasrīya |
father's sisters's younger daughter |
bhaginī, svasṛ, pitṛṣvasrīya, paitṛṣvaseyī |
bhaginī, svasṛ, pitṛṣvasrīya, paitṛṣvaseyī |
father's sisters's younger son |
paitṛṣvasrīya, paitṛṣvaseya, bhrātṛ, pitṛṣvasrīya |
paitṛṣvasrīya, paitṛṣvaseya, bhrātṛ, pitṛṣvasrīya |
father's older brother |
tāta, pitṛ, pitṛvya |
tāta, pitṛ, pitṛvya |
father's older brother's daughter |
bhaginī, pitrvyaputrī, svasṛ |
bhaginī, pitrvyaputrī, svasṛ |
father's older brother's son |
bhrātṛ, pitrvyaputra |
bhrātṛ, pitrvyaputra |
father's older sister |
pitṛṣvasṛ |
pitṛṣvasṛ |
father's older sister's daughter |
bhaginī, svasṛ, pitṛṣvasrīya, paitṛṣvaseyī |
bhaginī, svasṛ, pitṛṣvasrīya, paitṛṣvaseyī |
father's older sister's son |
paitṛṣvasrīya, paitṛṣvaseya, bhrātṛ, pitṛṣvasrīya |
paitṛṣvasrīya, paitṛṣvaseya, bhrātṛ, pitṛṣvasrīya |
father's younger brother |
tāta, pitṛ, pitṛvya |
tāta, pitṛ, pitṛvya |
father's younger brother's daughter |
bhaginī, pitrvyaputrī, svasṛ |
bhaginī, pitrvyaputrī, svasṛ |
father's younger brother's son |
bhrātṛ, pitrvyaputra |
bhrātṛ, pitrvyaputra |
father's younger sister |
pitṛṣvasṛ |
pitṛṣvasṛ |
father's younger sister's daughter |
bhaginī, svasṛ, pitṛṣvasrīya, paitṛṣvaseyī |
bhaginī, svasṛ, pitṛṣvasrīya, paitṛṣvaseyī |
father's younger sister's son |
paitṛṣvasrīya, paitṛṣvaseya, bhrātṛ, pitṛṣvasrīya |
paitṛṣvasrīya, paitṛṣvaseya, bhrātṛ, pitṛṣvasrīya |
husband |
āryaputra, pati, bhartṛ |
āryaputra, pati, bhartṛ |
husband's brother |
devṛ, devara |
devṛ, devara |
husband's father |
shvashura, ārya, śvaśura |
shvashura, ārya, śvaśura |
husband's mother |
śvaśrū, ārya, shvashrū |
śvaśrū, ārya, shvashrū |
husband's sister |
nanāndṛ, āryā |
nanāndṛ, āryā |
mother |
mātṛ, nanā, ambā |
mātṛ, nanā, ambā |
mother's brother |
māmaka, māma, mātula |
māmaka, māma, mātula |
mother's brother's daughter |
mātuleyī, svasṛ, bhaginī, mātulakanyā |
mātuleyī, svasṛ, bhaginī, mātulakanyā |
mother's brother's son |
mātuleya, bhrātṛ |
mātuleya, bhrātṛ |
mother's brother's wife |
mātulī, mātulānī, mātulā |
mātulī, mātulānī, mātulā |
mother's brother's older daughter |
mātuleyī, svasṛ, bhaginī, mātulakanyā |
mātuleyī, svasṛ, bhaginī, mātulakanyā |
mother's brother's older son |
mātuleya, bhrātṛ |
mātuleya, bhrātṛ |
mother's brother's younger daughter |
mātuleyī, svasṛ, bhaginī, mātulakanyā |
mātuleyī, svasṛ, bhaginī, mātulakanyā |
mother's brother's younger son |
mātuleya, bhrātṛ |
mātuleya, bhrātṛ |
mother's father |
mātāmaha |
mātāmaha |
mother's mother |
mātāmahī |
mātāmahī |
mother's sister |
mātṛṣvasṛ |
mātṛṣvasṛ |
mother's sister's daughter |
bhaginī, svasṛ, mātṛṣvaseyā |
bhaginī, svasṛ, mātṛṣvaseyā |
mother's sister's son |
mātṛṣvasrīya |
mātṛṣvasrīya |
mother's sisters's older daughter |
bhaginī, svasṛ, mātṛṣvaseyā |
bhaginī, svasṛ, mātṛṣvaseyā |
mother's sisters's older son |
mātṛṣvasrīya |
mātṛṣvasrīya |
mother's sisters's younger daughter |
bhaginī, svasṛ, mātṛṣvaseyā |
bhaginī, svasṛ, mātṛṣvaseyā |
mother's sisters's younger son |
mātṛṣvasrīya |
mātṛṣvasrīya |
mother's older brother |
māmaka, māma, mātula |
māmaka, māma, mātula |
mother's older brother's daughter |
mātuleyī, svasṛ, bhaginī, mātulakanyā |
mātuleyī, svasṛ, bhaginī, mātulakanyā |
mother's older brother's son |
mātuleya, bhrātṛ |
mātuleya, bhrātṛ |
mother's older sister |
mātṛṣvasṛ |
mātṛṣvasṛ |
mother's older sister's daughter |
bhaginī, svasṛ, mātṛṣvaseyā |
bhaginī, svasṛ, mātṛṣvaseyā |
mother's older sister's son |
mātṛṣvasrīya |
mātṛṣvasrīya |
mother's younger brother |
māmaka, māma, mātula |
māmaka, māma, mātula |
mother's younger brother's daughter |
mātuleyī, svasṛ, bhaginī, mātulakanyā |
mātuleyī, svasṛ, bhaginī, mātulakanyā |
mother's younger brother's son |
mātuleya, bhrātṛ |
mātuleya, bhrātṛ |
mother's younger sister |
mātṛṣvasṛ |
mātṛṣvasṛ |
mother's younger sister's daughter |
bhaginī, svasṛ, mātṛṣvaseyā |
bhaginī, svasṛ, mātṛṣvaseyā |
mother's younger sister's son |
mātṛṣvasrīya |
mātṛṣvasrīya |
son |
suta, napatṛ, sūnu, putra |
suta, napatṛ, sūnu, putra |
son's daughter |
naptṛī, pautrī |
naptṛī, pautrī |
son's son |
pautra, naptṛ |
pautra, naptṛ |
son's wife |
snuṣā |
snuṣā |
wife |
jāyā, patnī, bhāryā |
jāyā, patnī, bhāryā |
wife's brother |
śyāla, śhyāla, syāla, śyālaka |
śyāla, śhyāla, syāla, śyālaka |
wife's father |
shvashura, ārya, śvaśura |
shvashura, ārya, śvaśura |
wife's mother |
śvaśrū, ārya, shvashrū |
śvaśrū, ārya, shvashrū |
wife's sister |
syālī, shyālī, syālikā |
syālī, shyālī, syālikā |
sister |
bhaginī, svasṛ |
bhaginī, svasṛ |
sister's daughter |
bhāgineyī, svasrīyā |
bhāgineyī, svasrīyā |
sister's husband |
āvutta, bhaginī-pati |
āvutta, bhaginī-pati |
sister's son |
svasrīya |
bhāgineya, svasrīya |
older brother |
agraja |
agraja |
older brother's daughter |
bhrātriyā, putrī, duhitṛ, sutā |
bhrātriyā |
older brother's son |
bhrātriya, suta, sūnu, bhrātṛvya, putra |
bhrātriya |
older sister |
agrajā |
agrajā |
older sister's daughter |
bhāgineyī, svasrīyā |
bhāgineyī, svasrīyā |
older sister's son |
svasrīya |
bhāgineya, svasrīya |
younger brother |
avaraja, anuja |
avaraja, anuja |
younger brother's daughter |
bhrātriyā, putrī, duhitṛ, sutā |
bhrātriyā |
younger brother's son |
bhrātriya, suta, sūnu, bhrātṛvya, putra |
bhrātriya |
younger sister |
avarajā, anujā |
avarajā, anujā |
younger sister's daughter |
bhāgineyī, svasrīyā |
bhāgineyī, svasrīyā |
younger sister's son |
svasrīya |
bhāgineya, svasrīya |